B 401-3 Saundaryalaharī

Manuscript culture infobox

Filmed in: B 401/3
Title: Saundaryalaharī
Dimensions: 31 x 15 cm x 57 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5004
Remarks:


Reel No. B 401/3

Inventory No. 64271

Title Saundaryalaharῑ, Padārthacandrikā

Remarks

Author Saṅakarācārya, Rāmacandramiśra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 15.0 cm

Binding Hole(s)

Folios 57

Lines per Folio 8–11

Foliation figures on the verso; in the upper left-hand margin under the abbreviation sau. and in the lower right-hand margin under the word rāma.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5004

Manuscript Features

Excerpts

«Beginning of the root text »

atas tvām ārādhyāṃ hariharaviraṃcyādibhir api

praṇaṃtuṃ stotuṃ vā katham akṛtapuṇyaḥ prabhavati 1

tanīyāṃsaṃ pāṃsuṃ tava caraṇapaṃkeruhabhavaṃ

viraṃciḥ saṃcinvan viracayati lokān avikalaṃ

vahaty enaṃ śauriḥ katham api sahasreṇa śirasāṃ

haraḥ saṃkṣubhyainaṃ bhajati bhasitoddhūlanavidhiṃ 3 || (fol 2v4, 3r4, 36)


«Beginning of the commentary »

atas tvāṃ hariharaviraṃcyādibhir apy ārādhyāṃ ārādhayituṃ yogyāṃ | akṛtapuṇyaḥ prācīnānekajanmopārjitapuṇyapūgarahitaḥ | sādhāraṇo janaḥ praṇaṃtuṃ namaskarttuṃ stotuṃ vā kathaṃ prabhavti samartho(!) karaṇa evaṃ bhagavadārādhanaṃ bhavati na katham api ity arthaḥ | etena aneka janmopārjitanityanaimittikaniḥkāmakarmajanitaśuddhāṃtaḥkaraṇa evaṃ bhagavadārādhana iva bhagavaty ārādhane adhikārī bhavatīti sūcitaṃ | hariharaviraṃcyādibhir ity atra kartṛkaraṇayos tṛtīyeti karttari tṛtīyā | ādiśabdeneṃdrādayo gṛhyaṃte | hariharaśabdasya ghisaṃjñatvād abhyarhitatvāc ca pūrvanipātaḥ (fol.2v1–6)


«End of the root text»

pradīpajvālābhir ddivasakaranīrājanavidhiḥ

sudhāsūteś caṃdropalajalalavair ardhaghaṭanā

svakīyair aṃbhobhiḥ salilavidhisauhityakaraṇaṃ

tvadīyābhir vāgbhis tava janani vācaṃ stutir iyaṃ 103 (fol 57r5–6)

«End of the commentary»

nīrājanakṛtyaṃ aṃdhakāranivṛttirūpaṃ vā amaṃgalanivṛttirūpaṃ vā etadvayam api divasakare sūrye paramamaṃgalarūpe na saṃbhavati tathāpi svārthaṃ sarvair eva nīrājanaṃ vidhīyate | tathā stutikṛtyasyātiśayādhānasyābhāveʼpi anaṃtaśaktisaṃpannāyās tava stutir ity abhiprāyaḥ | spaṣṭaṃ dṛṣṭvā tadvayaṃ | sauhityaṃ tṛptiḥ | agnisūryayoś caikyam agnir jjyotir iti maṃtre śrutāv eva prasiddhaṃ 103 (fol. 57r8–9)

«Colophon of the root text»

iti paramahaṃsaparivrājakācāryaśaṃkarācāryaviracitā sau(!)daryalaharīstutiḥ samāptā || || ❁ || (fol. 57r6–7)

«Colophon of the commentary »

iti śrīrāmacaṃdramiśrācāryaviracitā sauṃdaryalaharīkā padārthacaṃdrikākhyā samāptā || || || (fol. 57r10)

Microfilm Details

Reel No. B 401/3

Date of Filming 26-02-1973

Exposures 60

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/DS

Date 14-03-2014

Bibliography