B 401-3 Saundaryalaharī
Manuscript culture infobox
Filmed in: B 401/3
Title: Saundaryalaharī
Dimensions: 31 x 15 cm x 57 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5004
Remarks:
Reel No. B 401/3
Inventory No. 64271
Title Saundaryalaharῑ, Padārthacandrikā
Remarks
Author Saṅakarācārya, Rāmacandramiśra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 31.0 x 15.0 cm
Binding Hole(s)
Folios 57
Lines per Folio 8–11
Foliation figures on the verso; in the upper left-hand margin under the abbreviation sau. and in the lower right-hand margin under the word rāma.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/5004
Manuscript Features
Excerpts
«Beginning of the root text »
atas tvām ārādhyāṃ hariharaviraṃcyādibhir api
praṇaṃtuṃ stotuṃ vā katham akṛtapuṇyaḥ prabhavati 1
tanīyāṃsaṃ pāṃsuṃ tava caraṇapaṃkeruhabhavaṃ
viraṃciḥ saṃcinvan viracayati lokān avikalaṃ
vahaty enaṃ śauriḥ katham api sahasreṇa śirasāṃ
haraḥ saṃkṣubhyainaṃ bhajati bhasitoddhūlanavidhiṃ 3 || (fol 2v4, 3r4, 36)
«Beginning of the commentary »
atas tvāṃ hariharaviraṃcyādibhir apy ārādhyāṃ ārādhayituṃ yogyāṃ | akṛtapuṇyaḥ prācīnānekajanmopārjitapuṇyapūgarahitaḥ | sādhāraṇo janaḥ praṇaṃtuṃ namaskarttuṃ stotuṃ vā kathaṃ prabhavti samartho(!) karaṇa evaṃ bhagavadārādhanaṃ bhavati na katham api ity arthaḥ | etena aneka janmopārjitanityanaimittikaniḥkāmakarmajanitaśuddhāṃtaḥkaraṇa evaṃ bhagavadārādhana iva bhagavaty ārādhane adhikārī bhavatīti sūcitaṃ | hariharaviraṃcyādibhir ity atra kartṛkaraṇayos tṛtīyeti karttari tṛtīyā | ādiśabdeneṃdrādayo gṛhyaṃte | hariharaśabdasya ghisaṃjñatvād abhyarhitatvāc ca pūrvanipātaḥ (fol.2v1–6)
«End of the root text»
pradīpajvālābhir ddivasakaranīrājanavidhiḥ
sudhāsūteś caṃdropalajalalavair ardhaghaṭanā
svakīyair aṃbhobhiḥ salilavidhisauhityakaraṇaṃ
tvadīyābhir vāgbhis tava janani vācaṃ stutir iyaṃ 103 (fol 57r5–6)
«End of the commentary»
nīrājanakṛtyaṃ aṃdhakāranivṛttirūpaṃ vā amaṃgalanivṛttirūpaṃ vā etadvayam api divasakare sūrye paramamaṃgalarūpe na saṃbhavati tathāpi svārthaṃ sarvair eva nīrājanaṃ vidhīyate | tathā stutikṛtyasyātiśayādhānasyābhāveʼpi anaṃtaśaktisaṃpannāyās tava stutir ity abhiprāyaḥ | spaṣṭaṃ dṛṣṭvā tadvayaṃ | sauhityaṃ tṛptiḥ | agnisūryayoś caikyam agnir jjyotir iti maṃtre śrutāv eva prasiddhaṃ 103 (fol. 57r8–9)
«Colophon of the root text»
iti paramahaṃsaparivrājakācāryaśaṃkarācāryaviracitā sau(!)daryalaharīstutiḥ samāptā || || ❁ || (fol. 57r6–7)
«Colophon of the commentary »
iti śrīrāmacaṃdramiśrācāryaviracitā sauṃdaryalaharīkā padārthacaṃdrikākhyā samāptā || || || (fol. 57r10)
Microfilm Details
Reel No. B 401/3
Date of Filming 26-02-1973
Exposures 60
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK/DS
Date 14-03-2014
Bibliography